Declension table of vaktavya

Deva

NeuterSingularDualPlural
Nominativevaktavyam vaktavye vaktavyāni
Vocativevaktavya vaktavye vaktavyāni
Accusativevaktavyam vaktavye vaktavyāni
Instrumentalvaktavyena vaktavyābhyām vaktavyaiḥ
Dativevaktavyāya vaktavyābhyām vaktavyebhyaḥ
Ablativevaktavyāt vaktavyābhyām vaktavyebhyaḥ
Genitivevaktavyasya vaktavyayoḥ vaktavyānām
Locativevaktavye vaktavyayoḥ vaktavyeṣu

Compound vaktavya -

Adverb -vaktavyam -vaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria