Declension table of ?vācita

Deva

NeuterSingularDualPlural
Nominativevācitam vācite vācitāni
Vocativevācita vācite vācitāni
Accusativevācitam vācite vācitāni
Instrumentalvācitena vācitābhyām vācitaiḥ
Dativevācitāya vācitābhyām vācitebhyaḥ
Ablativevācitāt vācitābhyām vācitebhyaḥ
Genitivevācitasya vācitayoḥ vācitānām
Locativevācite vācitayoḥ vāciteṣu

Compound vācita -

Adverb -vācitam -vācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria