Declension table of ?vācayat

Deva

MasculineSingularDualPlural
Nominativevācayan vācayantau vācayantaḥ
Vocativevācayan vācayantau vācayantaḥ
Accusativevācayantam vācayantau vācayataḥ
Instrumentalvācayatā vācayadbhyām vācayadbhiḥ
Dativevācayate vācayadbhyām vācayadbhyaḥ
Ablativevācayataḥ vācayadbhyām vācayadbhyaḥ
Genitivevācayataḥ vācayatoḥ vācayatām
Locativevācayati vācayatoḥ vācayatsu

Compound vācayat -

Adverb -vācayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria