Declension table of ?vācayitavya

Deva

NeuterSingularDualPlural
Nominativevācayitavyam vācayitavye vācayitavyāni
Vocativevācayitavya vācayitavye vācayitavyāni
Accusativevācayitavyam vācayitavye vācayitavyāni
Instrumentalvācayitavyena vācayitavyābhyām vācayitavyaiḥ
Dativevācayitavyāya vācayitavyābhyām vācayitavyebhyaḥ
Ablativevācayitavyāt vācayitavyābhyām vācayitavyebhyaḥ
Genitivevācayitavyasya vācayitavyayoḥ vācayitavyānām
Locativevācayitavye vācayitavyayoḥ vācayitavyeṣu

Compound vācayitavya -

Adverb -vācayitavyam -vācayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria