Declension table of ?vakṣyat

Deva

NeuterSingularDualPlural
Nominativevakṣyat vakṣyantī vakṣyatī vakṣyanti
Vocativevakṣyat vakṣyantī vakṣyatī vakṣyanti
Accusativevakṣyat vakṣyantī vakṣyatī vakṣyanti
Instrumentalvakṣyatā vakṣyadbhyām vakṣyadbhiḥ
Dativevakṣyate vakṣyadbhyām vakṣyadbhyaḥ
Ablativevakṣyataḥ vakṣyadbhyām vakṣyadbhyaḥ
Genitivevakṣyataḥ vakṣyatoḥ vakṣyatām
Locativevakṣyati vakṣyatoḥ vakṣyatsu

Adverb -vakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria