Declension table of ?vivakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevivakṣyamāṇaḥ vivakṣyamāṇau vivakṣyamāṇāḥ
Vocativevivakṣyamāṇa vivakṣyamāṇau vivakṣyamāṇāḥ
Accusativevivakṣyamāṇam vivakṣyamāṇau vivakṣyamāṇān
Instrumentalvivakṣyamāṇena vivakṣyamāṇābhyām vivakṣyamāṇaiḥ vivakṣyamāṇebhiḥ
Dativevivakṣyamāṇāya vivakṣyamāṇābhyām vivakṣyamāṇebhyaḥ
Ablativevivakṣyamāṇāt vivakṣyamāṇābhyām vivakṣyamāṇebhyaḥ
Genitivevivakṣyamāṇasya vivakṣyamāṇayoḥ vivakṣyamāṇānām
Locativevivakṣyamāṇe vivakṣyamāṇayoḥ vivakṣyamāṇeṣu

Compound vivakṣyamāṇa -

Adverb -vivakṣyamāṇam -vivakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria