तिङन्तावली वच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवक्ति
मध्यमवक्षि
उत्तमवच्मि


कर्मणिएकद्विबहु
प्रथमउच्यते उच्येते उच्यन्ते
मध्यमउच्यसे उच्येथे उच्यध्वे
उत्तमउच्ये उच्यावहे उच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवक् अवक्ताम् अवचन्
मध्यमअवक् अवक्तम् अवक्त
उत्तमअवचम् अवच्व अवच्म


कर्मणिएकद्विबहु
प्रथमऔच्यत औच्येताम् औच्यन्त
मध्यमऔच्यथाः औच्येथाम् औच्यध्वम्
उत्तमऔच्ये औच्यावहि औच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवच्यात् वच्याताम् वच्युः
मध्यमवच्याः वच्यातम् वच्यात
उत्तमवच्याम् वच्याव वच्याम


कर्मणिएकद्विबहु
प्रथमउच्येत उच्येयाताम् उच्येरन्
मध्यमउच्येथाः उच्येयाथाम् उच्येध्वम्
उत्तमउच्येय उच्येवहि उच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवोचतु वक्तु वक्ताम् वचन्तु
मध्यमवोचि वग्धि वक्तम् वक्त
उत्तमवचानि वचाव वचाम


कर्मणिएकद्विबहु
प्रथमउच्यताम् उच्येताम् उच्यन्ताम्
मध्यमउच्यस्व उच्येथाम् उच्यध्वम्
उत्तमउच्यै उच्यावहै उच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्यमवक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्तमवक्ष्यामि वक्ष्यावः वक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्यमवक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्तमवक्ष्ये वक्ष्यावहे वक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवक्ता वक्तारौ वक्तारः
मध्यमवक्तासि वक्तास्थः वक्तास्थ
उत्तमवक्तास्मि वक्तास्वः वक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाच ऊचतुः ऊचुः
मध्यमउवचिथ उवक्थ ऊचथुः ऊच
उत्तमउवाच उवच ऊचिव ऊचिम


आत्मनेपदेएकद्विबहु
प्रथमऊचे ऊचाते ऊचिरे
मध्यमऊचिषे ऊचाथे ऊचिध्वे
उत्तमऊचे ऊचिवहे ऊचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवोचत् अवोचताम् अवोचन्
मध्यमअवोचः अवोचतम् अवोचत
उत्तमअवोचम् अवोचाव अवोचाम


आत्मनेपदेएकद्विबहु
प्रथमअवोचत अवोचेताम् अवोचन्त
मध्यमअवोचथाः अवोचेथाम् अवोचध्वम्
उत्तमअवोचे अवोचावहि अवोचामहि


कर्मणिएकद्विबहु
प्रथमअवोचि अवाचि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमवोचत् वोचताम् वोचन्
मध्यमवोचः वोचतम् वोचत
उत्तमवोचम् वोचाव वोचाम


आत्मनेपदेएकद्विबहु
प्रथमवोचत वोचेताम् वोचन्त
मध्यमवोचथाः वोचेथाम् वोचध्वम्
उत्तमवोचे वोचावहि वोचामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउच्यात् उच्यास्ताम् उच्यासुः
मध्यमउच्याः उच्यास्तम् उच्यास्त
उत्तमउच्यासम् उच्यास्व उच्यास्म

कृदन्त

क्त
उक्त m. n. उक्ता f.

क्तवतु
उक्तवत् m. n. उक्तवती f.

शतृ
वचत् m. n. वचती f.

शानच् कर्मणि
उच्यमान m. n. उच्यमाना f.

लुडादेश पर
वक्ष्यत् m. n. वक्ष्यन्ती f.

लुडादेश आत्म
वक्ष्यमाण m. n. वक्ष्यमाणा f.

तव्य
वक्तव्य m. n. वक्तव्या f.

यत्
वाक्य m. n. वाक्या f.

अनीयर्
वचनीय m. n. वचनीया f.

लिडादेश पर
ऊचिवस् m. n. ऊचुषी f.

लिडादेश आत्म
ऊचान m. n. ऊचाना f.

अव्यय

तुमुन्
वक्तुम्

क्त्वा
उक्त्वा

ल्यप्
॰उच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवाचयति वाचयतः वाचयन्ति
मध्यमवाचयसि वाचयथः वाचयथ
उत्तमवाचयामि वाचयावः वाचयामः


आत्मनेपदेएकद्विबहु
प्रथमवाचयते वाचयेते वाचयन्ते
मध्यमवाचयसे वाचयेथे वाचयध्वे
उत्तमवाचये वाचयावहे वाचयामहे


कर्मणिएकद्विबहु
प्रथमवाच्यते वाच्येते वाच्यन्ते
मध्यमवाच्यसे वाच्येथे वाच्यध्वे
उत्तमवाच्ये वाच्यावहे वाच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवाचयत् अवाचयताम् अवाचयन्
मध्यमअवाचयः अवाचयतम् अवाचयत
उत्तमअवाचयम् अवाचयाव अवाचयाम


आत्मनेपदेएकद्विबहु
प्रथमअवाचयत अवाचयेताम् अवाचयन्त
मध्यमअवाचयथाः अवाचयेथाम् अवाचयध्वम्
उत्तमअवाचये अवाचयावहि अवाचयामहि


कर्मणिएकद्विबहु
प्रथमअवाच्यत अवाच्येताम् अवाच्यन्त
मध्यमअवाच्यथाः अवाच्येथाम् अवाच्यध्वम्
उत्तमअवाच्ये अवाच्यावहि अवाच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवाचयेत् वाचयेताम् वाचयेयुः
मध्यमवाचयेः वाचयेतम् वाचयेत
उत्तमवाचयेयम् वाचयेव वाचयेम


आत्मनेपदेएकद्विबहु
प्रथमवाचयेत वाचयेयाताम् वाचयेरन्
मध्यमवाचयेथाः वाचयेयाथाम् वाचयेध्वम्
उत्तमवाचयेय वाचयेवहि वाचयेमहि


कर्मणिएकद्विबहु
प्रथमवाच्येत वाच्येयाताम् वाच्येरन्
मध्यमवाच्येथाः वाच्येयाथाम् वाच्येध्वम्
उत्तमवाच्येय वाच्येवहि वाच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवाचयतु वाचयताम् वाचयन्तु
मध्यमवाचय वाचयतम् वाचयत
उत्तमवाचयानि वाचयाव वाचयाम


आत्मनेपदेएकद्विबहु
प्रथमवाचयताम् वाचयेताम् वाचयन्ताम्
मध्यमवाचयस्व वाचयेथाम् वाचयध्वम्
उत्तमवाचयै वाचयावहै वाचयामहै


कर्मणिएकद्विबहु
प्रथमवाच्यताम् वाच्येताम् वाच्यन्ताम्
मध्यमवाच्यस्व वाच्येथाम् वाच्यध्वम्
उत्तमवाच्यै वाच्यावहै वाच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवाचयिष्यति वाचयिष्यतः वाचयिष्यन्ति
मध्यमवाचयिष्यसि वाचयिष्यथः वाचयिष्यथ
उत्तमवाचयिष्यामि वाचयिष्यावः वाचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवाचयिष्यते वाचयिष्येते वाचयिष्यन्ते
मध्यमवाचयिष्यसे वाचयिष्येथे वाचयिष्यध्वे
उत्तमवाचयिष्ये वाचयिष्यावहे वाचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाचयिता वाचयितारौ वाचयितारः
मध्यमवाचयितासि वाचयितास्थः वाचयितास्थ
उत्तमवाचयितास्मि वाचयितास्वः वाचयितास्मः

कृदन्त

क्त
वाचित m. n. वाचिता f.

क्तवतु
वाचितवत् m. n. वाचितवती f.

शतृ
वाचयत् m. n. वाचयन्ती f.

शानच्
वाचयमान m. n. वाचयमाना f.

शानच् कर्मणि
वाच्यमान m. n. वाच्यमाना f.

लुडादेश पर
वाचयिष्यत् m. n. वाचयिष्यन्ती f.

लुडादेश आत्म
वाचयिष्यमाण m. n. वाचयिष्यमाणा f.

यत्
वाच्य m. n. वाच्या f.

अनीयर्
वाचनीय m. n. वाचनीया f.

तव्य
वाचयितव्य m. n. वाचयितव्या f.

अव्यय

तुमुन्
वाचयितुम्

क्त्वा
वाचयित्वा

ल्यप्
॰वाच्य

लिट्
वाचयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविवक्षति विवक्षतः विवक्षन्ति
मध्यमविवक्षसि विवक्षथः विवक्षथ
उत्तमविवक्षामि विवक्षावः विवक्षामः


कर्मणिएकद्विबहु
प्रथमविवक्ष्यते विवक्ष्येते विवक्ष्यन्ते
मध्यमविवक्ष्यसे विवक्ष्येथे विवक्ष्यध्वे
उत्तमविवक्ष्ये विवक्ष्यावहे विवक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविवक्षत् अविवक्षताम् अविवक्षन्
मध्यमअविवक्षः अविवक्षतम् अविवक्षत
उत्तमअविवक्षम् अविवक्षाव अविवक्षाम


कर्मणिएकद्विबहु
प्रथमअविवक्ष्यत अविवक्ष्येताम् अविवक्ष्यन्त
मध्यमअविवक्ष्यथाः अविवक्ष्येथाम् अविवक्ष्यध्वम्
उत्तमअविवक्ष्ये अविवक्ष्यावहि अविवक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविवक्षेत् विवक्षेताम् विवक्षेयुः
मध्यमविवक्षेः विवक्षेतम् विवक्षेत
उत्तमविवक्षेयम् विवक्षेव विवक्षेम


कर्मणिएकद्विबहु
प्रथमविवक्ष्येत विवक्ष्येयाताम् विवक्ष्येरन्
मध्यमविवक्ष्येथाः विवक्ष्येयाथाम् विवक्ष्येध्वम्
उत्तमविवक्ष्येय विवक्ष्येवहि विवक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविवक्षतु विवक्षताम् विवक्षन्तु
मध्यमविवक्ष विवक्षतम् विवक्षत
उत्तमविवक्षाणि विवक्षाव विवक्षाम


कर्मणिएकद्विबहु
प्रथमविवक्ष्यताम् विवक्ष्येताम् विवक्ष्यन्ताम्
मध्यमविवक्ष्यस्व विवक्ष्येथाम् विवक्ष्यध्वम्
उत्तमविवक्ष्यै विवक्ष्यावहै विवक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविवक्ष्यति विवक्ष्यतः विवक्ष्यन्ति
मध्यमविवक्ष्यसि विवक्ष्यथः विवक्ष्यथ
उत्तमविवक्ष्यामि विवक्ष्यावः विवक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविवक्षिता विवक्षितारौ विवक्षितारः
मध्यमविवक्षितासि विवक्षितास्थः विवक्षितास्थ
उत्तमविवक्षितास्मि विवक्षितास्वः विवक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविवक्ष विविवक्षतुः विविवक्षुः
मध्यमविविवक्षिथ विविवक्षथुः विविवक्ष
उत्तमविविवक्ष विविवक्षिव विविवक्षिम

कृदन्त

क्त
विवक्षित m. n. विवक्षिता f.

क्तवतु
विवक्षितवत् m. n. विवक्षितवती f.

शतृ
विवक्षत् m. n. विवक्षन्ती f.

शानच् कर्मणि
विवक्ष्यमाण m. n. विवक्ष्यमाणा f.

लुडादेश पर
विवक्ष्यत् m. n. विवक्ष्यन्ती f.

अनीयर्
विवक्षणीय m. n. विवक्षणीया f.

यत्
विवक्ष्य m. n. विवक्ष्या f.

तव्य
विवक्षितव्य m. n. विवक्षितव्या f.

लिडादेश पर
विविवक्ष्वस् m. n. विविवक्षुषी f.

अव्यय

तुमुन्
विवक्षितुम्

क्त्वा
विवक्षित्वा

ल्यप्
॰विवक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria