Conjugation tables of ?svād

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsvādāmi svādāvaḥ svādāmaḥ
Secondsvādasi svādathaḥ svādatha
Thirdsvādati svādataḥ svādanti


MiddleSingularDualPlural
Firstsvāde svādāvahe svādāmahe
Secondsvādase svādethe svādadhve
Thirdsvādate svādete svādante


PassiveSingularDualPlural
Firstsvādye svādyāvahe svādyāmahe
Secondsvādyase svādyethe svādyadhve
Thirdsvādyate svādyete svādyante


Imperfect

ActiveSingularDualPlural
Firstasvādam asvādāva asvādāma
Secondasvādaḥ asvādatam asvādata
Thirdasvādat asvādatām asvādan


MiddleSingularDualPlural
Firstasvāde asvādāvahi asvādāmahi
Secondasvādathāḥ asvādethām asvādadhvam
Thirdasvādata asvādetām asvādanta


PassiveSingularDualPlural
Firstasvādye asvādyāvahi asvādyāmahi
Secondasvādyathāḥ asvādyethām asvādyadhvam
Thirdasvādyata asvādyetām asvādyanta


Optative

ActiveSingularDualPlural
Firstsvādeyam svādeva svādema
Secondsvādeḥ svādetam svādeta
Thirdsvādet svādetām svādeyuḥ


MiddleSingularDualPlural
Firstsvādeya svādevahi svādemahi
Secondsvādethāḥ svādeyāthām svādedhvam
Thirdsvādeta svādeyātām svāderan


PassiveSingularDualPlural
Firstsvādyeya svādyevahi svādyemahi
Secondsvādyethāḥ svādyeyāthām svādyedhvam
Thirdsvādyeta svādyeyātām svādyeran


Imperative

ActiveSingularDualPlural
Firstsvādāni svādāva svādāma
Secondsvāda svādatam svādata
Thirdsvādatu svādatām svādantu


MiddleSingularDualPlural
Firstsvādai svādāvahai svādāmahai
Secondsvādasva svādethām svādadhvam
Thirdsvādatām svādetām svādantām


PassiveSingularDualPlural
Firstsvādyai svādyāvahai svādyāmahai
Secondsvādyasva svādyethām svādyadhvam
Thirdsvādyatām svādyetām svādyantām


Future

ActiveSingularDualPlural
Firstsvādiṣyāmi svādiṣyāvaḥ svādiṣyāmaḥ
Secondsvādiṣyasi svādiṣyathaḥ svādiṣyatha
Thirdsvādiṣyati svādiṣyataḥ svādiṣyanti


MiddleSingularDualPlural
Firstsvādiṣye svādiṣyāvahe svādiṣyāmahe
Secondsvādiṣyase svādiṣyethe svādiṣyadhve
Thirdsvādiṣyate svādiṣyete svādiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsvāditāsmi svāditāsvaḥ svāditāsmaḥ
Secondsvāditāsi svāditāsthaḥ svāditāstha
Thirdsvāditā svāditārau svāditāraḥ


Perfect

ActiveSingularDualPlural
Firstsasvāda sasvādiva sasvādima
Secondsasvāditha sasvādathuḥ sasvāda
Thirdsasvāda sasvādatuḥ sasvāduḥ


MiddleSingularDualPlural
Firstsasvāde sasvādivahe sasvādimahe
Secondsasvādiṣe sasvādāthe sasvādidhve
Thirdsasvāde sasvādāte sasvādire


Benedictive

ActiveSingularDualPlural
Firstsvādyāsam svādyāsva svādyāsma
Secondsvādyāḥ svādyāstam svādyāsta
Thirdsvādyāt svādyāstām svādyāsuḥ

Participles

Past Passive Participle
svātta m. n. svāttā f.

Past Active Participle
svāttavat m. n. svāttavatī f.

Present Active Participle
svādat m. n. svādantī f.

Present Middle Participle
svādamāna m. n. svādamānā f.

Present Passive Participle
svādyamāna m. n. svādyamānā f.

Future Active Participle
svādiṣyat m. n. svādiṣyantī f.

Future Middle Participle
svādiṣyamāṇa m. n. svādiṣyamāṇā f.

Future Passive Participle
svāditavya m. n. svāditavyā f.

Future Passive Participle
svādya m. n. svādyā f.

Future Passive Participle
svādanīya m. n. svādanīyā f.

Perfect Active Participle
sasvādvas m. n. sasvāduṣī f.

Perfect Middle Participle
sasvādāna m. n. sasvādānā f.

Indeclinable forms

Infinitive
svāditum

Absolutive
svāttvā

Absolutive
-svādya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria