Declension table of ?svādantī

Deva

FeminineSingularDualPlural
Nominativesvādantī svādantyau svādantyaḥ
Vocativesvādanti svādantyau svādantyaḥ
Accusativesvādantīm svādantyau svādantīḥ
Instrumentalsvādantyā svādantībhyām svādantībhiḥ
Dativesvādantyai svādantībhyām svādantībhyaḥ
Ablativesvādantyāḥ svādantībhyām svādantībhyaḥ
Genitivesvādantyāḥ svādantyoḥ svādantīnām
Locativesvādantyām svādantyoḥ svādantīṣu

Compound svādanti - svādantī -

Adverb -svādanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria