Declension table of ?svādiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvādiṣyantī svādiṣyantyau svādiṣyantyaḥ
Vocativesvādiṣyanti svādiṣyantyau svādiṣyantyaḥ
Accusativesvādiṣyantīm svādiṣyantyau svādiṣyantīḥ
Instrumentalsvādiṣyantyā svādiṣyantībhyām svādiṣyantībhiḥ
Dativesvādiṣyantyai svādiṣyantībhyām svādiṣyantībhyaḥ
Ablativesvādiṣyantyāḥ svādiṣyantībhyām svādiṣyantībhyaḥ
Genitivesvādiṣyantyāḥ svādiṣyantyoḥ svādiṣyantīnām
Locativesvādiṣyantyām svādiṣyantyoḥ svādiṣyantīṣu

Compound svādiṣyanti - svādiṣyantī -

Adverb -svādiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria