Declension table of ?svāttā

Deva

FeminineSingularDualPlural
Nominativesvāttā svātte svāttāḥ
Vocativesvātte svātte svāttāḥ
Accusativesvāttām svātte svāttāḥ
Instrumentalsvāttayā svāttābhyām svāttābhiḥ
Dativesvāttāyai svāttābhyām svāttābhyaḥ
Ablativesvāttāyāḥ svāttābhyām svāttābhyaḥ
Genitivesvāttāyāḥ svāttayoḥ svāttānām
Locativesvāttāyām svāttayoḥ svāttāsu

Adverb -svāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria