Declension table of ?svāditavya

Deva

MasculineSingularDualPlural
Nominativesvāditavyaḥ svāditavyau svāditavyāḥ
Vocativesvāditavya svāditavyau svāditavyāḥ
Accusativesvāditavyam svāditavyau svāditavyān
Instrumentalsvāditavyena svāditavyābhyām svāditavyaiḥ svāditavyebhiḥ
Dativesvāditavyāya svāditavyābhyām svāditavyebhyaḥ
Ablativesvāditavyāt svāditavyābhyām svāditavyebhyaḥ
Genitivesvāditavyasya svāditavyayoḥ svāditavyānām
Locativesvāditavye svāditavyayoḥ svāditavyeṣu

Compound svāditavya -

Adverb -svāditavyam -svāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria