Declension table of ?svātta

Deva

MasculineSingularDualPlural
Nominativesvāttaḥ svāttau svāttāḥ
Vocativesvātta svāttau svāttāḥ
Accusativesvāttam svāttau svāttān
Instrumentalsvāttena svāttābhyām svāttaiḥ svāttebhiḥ
Dativesvāttāya svāttābhyām svāttebhyaḥ
Ablativesvāttāt svāttābhyām svāttebhyaḥ
Genitivesvāttasya svāttayoḥ svāttānām
Locativesvātte svāttayoḥ svātteṣu

Compound svātta -

Adverb -svāttam -svāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria