Declension table of ?svādamānā

Deva

FeminineSingularDualPlural
Nominativesvādamānā svādamāne svādamānāḥ
Vocativesvādamāne svādamāne svādamānāḥ
Accusativesvādamānām svādamāne svādamānāḥ
Instrumentalsvādamānayā svādamānābhyām svādamānābhiḥ
Dativesvādamānāyai svādamānābhyām svādamānābhyaḥ
Ablativesvādamānāyāḥ svādamānābhyām svādamānābhyaḥ
Genitivesvādamānāyāḥ svādamānayoḥ svādamānānām
Locativesvādamānāyām svādamānayoḥ svādamānāsu

Adverb -svādamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria