Declension table of ?sasvādvas

Deva

NeuterSingularDualPlural
Nominativesasvādvat sasvāduṣī sasvādvāṃsi
Vocativesasvādvat sasvāduṣī sasvādvāṃsi
Accusativesasvādvat sasvāduṣī sasvādvāṃsi
Instrumentalsasvāduṣā sasvādvadbhyām sasvādvadbhiḥ
Dativesasvāduṣe sasvādvadbhyām sasvādvadbhyaḥ
Ablativesasvāduṣaḥ sasvādvadbhyām sasvādvadbhyaḥ
Genitivesasvāduṣaḥ sasvāduṣoḥ sasvāduṣām
Locativesasvāduṣi sasvāduṣoḥ sasvādvatsu

Compound sasvādvat -

Adverb -sasvādvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria