Declension table of ?svāditavyā

Deva

FeminineSingularDualPlural
Nominativesvāditavyā svāditavye svāditavyāḥ
Vocativesvāditavye svāditavye svāditavyāḥ
Accusativesvāditavyām svāditavye svāditavyāḥ
Instrumentalsvāditavyayā svāditavyābhyām svāditavyābhiḥ
Dativesvāditavyāyai svāditavyābhyām svāditavyābhyaḥ
Ablativesvāditavyāyāḥ svāditavyābhyām svāditavyābhyaḥ
Genitivesvāditavyāyāḥ svāditavyayoḥ svāditavyānām
Locativesvāditavyāyām svāditavyayoḥ svāditavyāsu

Adverb -svāditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria