Declension table of ?sasvādāna

Deva

NeuterSingularDualPlural
Nominativesasvādānam sasvādāne sasvādānāni
Vocativesasvādāna sasvādāne sasvādānāni
Accusativesasvādānam sasvādāne sasvādānāni
Instrumentalsasvādānena sasvādānābhyām sasvādānaiḥ
Dativesasvādānāya sasvādānābhyām sasvādānebhyaḥ
Ablativesasvādānāt sasvādānābhyām sasvādānebhyaḥ
Genitivesasvādānasya sasvādānayoḥ sasvādānānām
Locativesasvādāne sasvādānayoḥ sasvādāneṣu

Compound sasvādāna -

Adverb -sasvādānam -sasvādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria