Declension table of ?svādiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvādiṣyamāṇaḥ svādiṣyamāṇau svādiṣyamāṇāḥ
Vocativesvādiṣyamāṇa svādiṣyamāṇau svādiṣyamāṇāḥ
Accusativesvādiṣyamāṇam svādiṣyamāṇau svādiṣyamāṇān
Instrumentalsvādiṣyamāṇena svādiṣyamāṇābhyām svādiṣyamāṇaiḥ svādiṣyamāṇebhiḥ
Dativesvādiṣyamāṇāya svādiṣyamāṇābhyām svādiṣyamāṇebhyaḥ
Ablativesvādiṣyamāṇāt svādiṣyamāṇābhyām svādiṣyamāṇebhyaḥ
Genitivesvādiṣyamāṇasya svādiṣyamāṇayoḥ svādiṣyamāṇānām
Locativesvādiṣyamāṇe svādiṣyamāṇayoḥ svādiṣyamāṇeṣu

Compound svādiṣyamāṇa -

Adverb -svādiṣyamāṇam -svādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria