Declension table of ?svāttavat

Deva

MasculineSingularDualPlural
Nominativesvāttavān svāttavantau svāttavantaḥ
Vocativesvāttavan svāttavantau svāttavantaḥ
Accusativesvāttavantam svāttavantau svāttavataḥ
Instrumentalsvāttavatā svāttavadbhyām svāttavadbhiḥ
Dativesvāttavate svāttavadbhyām svāttavadbhyaḥ
Ablativesvāttavataḥ svāttavadbhyām svāttavadbhyaḥ
Genitivesvāttavataḥ svāttavatoḥ svāttavatām
Locativesvāttavati svāttavatoḥ svāttavatsu

Compound svāttavat -

Adverb -svāttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria