Declension table of ?svādyā

Deva

FeminineSingularDualPlural
Nominativesvādyā svādye svādyāḥ
Vocativesvādye svādye svādyāḥ
Accusativesvādyām svādye svādyāḥ
Instrumentalsvādyayā svādyābhyām svādyābhiḥ
Dativesvādyāyai svādyābhyām svādyābhyaḥ
Ablativesvādyāyāḥ svādyābhyām svādyābhyaḥ
Genitivesvādyāyāḥ svādyayoḥ svādyānām
Locativesvādyāyām svādyayoḥ svādyāsu

Adverb -svādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria