Declension table of ?svāditavya

Deva

NeuterSingularDualPlural
Nominativesvāditavyam svāditavye svāditavyāni
Vocativesvāditavya svāditavye svāditavyāni
Accusativesvāditavyam svāditavye svāditavyāni
Instrumentalsvāditavyena svāditavyābhyām svāditavyaiḥ
Dativesvāditavyāya svāditavyābhyām svāditavyebhyaḥ
Ablativesvāditavyāt svāditavyābhyām svāditavyebhyaḥ
Genitivesvāditavyasya svāditavyayoḥ svāditavyānām
Locativesvāditavye svāditavyayoḥ svāditavyeṣu

Compound svāditavya -

Adverb -svāditavyam -svāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria