Declension table of ?svādamāna

Deva

NeuterSingularDualPlural
Nominativesvādamānam svādamāne svādamānāni
Vocativesvādamāna svādamāne svādamānāni
Accusativesvādamānam svādamāne svādamānāni
Instrumentalsvādamānena svādamānābhyām svādamānaiḥ
Dativesvādamānāya svādamānābhyām svādamānebhyaḥ
Ablativesvādamānāt svādamānābhyām svādamānebhyaḥ
Genitivesvādamānasya svādamānayoḥ svādamānānām
Locativesvādamāne svādamānayoḥ svādamāneṣu

Compound svādamāna -

Adverb -svādamānam -svādamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria