Declension table of ?svādiṣyat

Deva

MasculineSingularDualPlural
Nominativesvādiṣyan svādiṣyantau svādiṣyantaḥ
Vocativesvādiṣyan svādiṣyantau svādiṣyantaḥ
Accusativesvādiṣyantam svādiṣyantau svādiṣyataḥ
Instrumentalsvādiṣyatā svādiṣyadbhyām svādiṣyadbhiḥ
Dativesvādiṣyate svādiṣyadbhyām svādiṣyadbhyaḥ
Ablativesvādiṣyataḥ svādiṣyadbhyām svādiṣyadbhyaḥ
Genitivesvādiṣyataḥ svādiṣyatoḥ svādiṣyatām
Locativesvādiṣyati svādiṣyatoḥ svādiṣyatsu

Compound svādiṣyat -

Adverb -svādiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria