Declension table of ?svādiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvādiṣyamāṇam svādiṣyamāṇe svādiṣyamāṇāni
Vocativesvādiṣyamāṇa svādiṣyamāṇe svādiṣyamāṇāni
Accusativesvādiṣyamāṇam svādiṣyamāṇe svādiṣyamāṇāni
Instrumentalsvādiṣyamāṇena svādiṣyamāṇābhyām svādiṣyamāṇaiḥ
Dativesvādiṣyamāṇāya svādiṣyamāṇābhyām svādiṣyamāṇebhyaḥ
Ablativesvādiṣyamāṇāt svādiṣyamāṇābhyām svādiṣyamāṇebhyaḥ
Genitivesvādiṣyamāṇasya svādiṣyamāṇayoḥ svādiṣyamāṇānām
Locativesvādiṣyamāṇe svādiṣyamāṇayoḥ svādiṣyamāṇeṣu

Compound svādiṣyamāṇa -

Adverb -svādiṣyamāṇam -svādiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria