Declension table of ?svātta

Deva

NeuterSingularDualPlural
Nominativesvāttam svātte svāttāni
Vocativesvātta svātte svāttāni
Accusativesvāttam svātte svāttāni
Instrumentalsvāttena svāttābhyām svāttaiḥ
Dativesvāttāya svāttābhyām svāttebhyaḥ
Ablativesvāttāt svāttābhyām svāttebhyaḥ
Genitivesvāttasya svāttayoḥ svāttānām
Locativesvātte svāttayoḥ svātteṣu

Compound svātta -

Adverb -svāttam -svāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria