Declension table of ?svādamāna

Deva

MasculineSingularDualPlural
Nominativesvādamānaḥ svādamānau svādamānāḥ
Vocativesvādamāna svādamānau svādamānāḥ
Accusativesvādamānam svādamānau svādamānān
Instrumentalsvādamānena svādamānābhyām svādamānaiḥ svādamānebhiḥ
Dativesvādamānāya svādamānābhyām svādamānebhyaḥ
Ablativesvādamānāt svādamānābhyām svādamānebhyaḥ
Genitivesvādamānasya svādamānayoḥ svādamānānām
Locativesvādamāne svādamānayoḥ svādamāneṣu

Compound svādamāna -

Adverb -svādamānam -svādamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria