Declension table of ?svāttavatī

Deva

FeminineSingularDualPlural
Nominativesvāttavatī svāttavatyau svāttavatyaḥ
Vocativesvāttavati svāttavatyau svāttavatyaḥ
Accusativesvāttavatīm svāttavatyau svāttavatīḥ
Instrumentalsvāttavatyā svāttavatībhyām svāttavatībhiḥ
Dativesvāttavatyai svāttavatībhyām svāttavatībhyaḥ
Ablativesvāttavatyāḥ svāttavatībhyām svāttavatībhyaḥ
Genitivesvāttavatyāḥ svāttavatyoḥ svāttavatīnām
Locativesvāttavatyām svāttavatyoḥ svāttavatīṣu

Compound svāttavati - svāttavatī -

Adverb -svāttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria