Conjugation tables of ?saṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṭhayāmi saṭhayāvaḥ saṭhayāmaḥ
Secondsaṭhayasi saṭhayathaḥ saṭhayatha
Thirdsaṭhayati saṭhayataḥ saṭhayanti


MiddleSingularDualPlural
Firstsaṭhaye saṭhayāvahe saṭhayāmahe
Secondsaṭhayase saṭhayethe saṭhayadhve
Thirdsaṭhayate saṭhayete saṭhayante


PassiveSingularDualPlural
Firstsaṭhye saṭhyāvahe saṭhyāmahe
Secondsaṭhyase saṭhyethe saṭhyadhve
Thirdsaṭhyate saṭhyete saṭhyante


Imperfect

ActiveSingularDualPlural
Firstasaṭhayam asaṭhayāva asaṭhayāma
Secondasaṭhayaḥ asaṭhayatam asaṭhayata
Thirdasaṭhayat asaṭhayatām asaṭhayan


MiddleSingularDualPlural
Firstasaṭhaye asaṭhayāvahi asaṭhayāmahi
Secondasaṭhayathāḥ asaṭhayethām asaṭhayadhvam
Thirdasaṭhayata asaṭhayetām asaṭhayanta


PassiveSingularDualPlural
Firstasaṭhye asaṭhyāvahi asaṭhyāmahi
Secondasaṭhyathāḥ asaṭhyethām asaṭhyadhvam
Thirdasaṭhyata asaṭhyetām asaṭhyanta


Optative

ActiveSingularDualPlural
Firstsaṭhayeyam saṭhayeva saṭhayema
Secondsaṭhayeḥ saṭhayetam saṭhayeta
Thirdsaṭhayet saṭhayetām saṭhayeyuḥ


MiddleSingularDualPlural
Firstsaṭhayeya saṭhayevahi saṭhayemahi
Secondsaṭhayethāḥ saṭhayeyāthām saṭhayedhvam
Thirdsaṭhayeta saṭhayeyātām saṭhayeran


PassiveSingularDualPlural
Firstsaṭhyeya saṭhyevahi saṭhyemahi
Secondsaṭhyethāḥ saṭhyeyāthām saṭhyedhvam
Thirdsaṭhyeta saṭhyeyātām saṭhyeran


Imperative

ActiveSingularDualPlural
Firstsaṭhayāni saṭhayāva saṭhayāma
Secondsaṭhaya saṭhayatam saṭhayata
Thirdsaṭhayatu saṭhayatām saṭhayantu


MiddleSingularDualPlural
Firstsaṭhayai saṭhayāvahai saṭhayāmahai
Secondsaṭhayasva saṭhayethām saṭhayadhvam
Thirdsaṭhayatām saṭhayetām saṭhayantām


PassiveSingularDualPlural
Firstsaṭhyai saṭhyāvahai saṭhyāmahai
Secondsaṭhyasva saṭhyethām saṭhyadhvam
Thirdsaṭhyatām saṭhyetām saṭhyantām


Future

ActiveSingularDualPlural
Firstsaṭhayiṣyāmi saṭhayiṣyāvaḥ saṭhayiṣyāmaḥ
Secondsaṭhayiṣyasi saṭhayiṣyathaḥ saṭhayiṣyatha
Thirdsaṭhayiṣyati saṭhayiṣyataḥ saṭhayiṣyanti


MiddleSingularDualPlural
Firstsaṭhayiṣye saṭhayiṣyāvahe saṭhayiṣyāmahe
Secondsaṭhayiṣyase saṭhayiṣyethe saṭhayiṣyadhve
Thirdsaṭhayiṣyate saṭhayiṣyete saṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṭhayitāsmi saṭhayitāsvaḥ saṭhayitāsmaḥ
Secondsaṭhayitāsi saṭhayitāsthaḥ saṭhayitāstha
Thirdsaṭhayitā saṭhayitārau saṭhayitāraḥ

Participles

Past Passive Participle
saṭhita m. n. saṭhitā f.

Past Active Participle
saṭhitavat m. n. saṭhitavatī f.

Present Active Participle
saṭhayat m. n. saṭhayantī f.

Present Middle Participle
saṭhayamāna m. n. saṭhayamānā f.

Present Passive Participle
saṭhyamāna m. n. saṭhyamānā f.

Future Active Participle
saṭhayiṣyat m. n. saṭhayiṣyantī f.

Future Middle Participle
saṭhayiṣyamāṇa m. n. saṭhayiṣyamāṇā f.

Future Passive Participle
saṭhayitavya m. n. saṭhayitavyā f.

Future Passive Participle
saṭhya m. n. saṭhyā f.

Future Passive Participle
saṭhanīya m. n. saṭhanīyā f.

Indeclinable forms

Infinitive
saṭhayitum

Absolutive
saṭhayitvā

Absolutive
-saṭhayya

Periphrastic Perfect
saṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria