Declension table of ?saṭhitavat

Deva

MasculineSingularDualPlural
Nominativesaṭhitavān saṭhitavantau saṭhitavantaḥ
Vocativesaṭhitavan saṭhitavantau saṭhitavantaḥ
Accusativesaṭhitavantam saṭhitavantau saṭhitavataḥ
Instrumentalsaṭhitavatā saṭhitavadbhyām saṭhitavadbhiḥ
Dativesaṭhitavate saṭhitavadbhyām saṭhitavadbhyaḥ
Ablativesaṭhitavataḥ saṭhitavadbhyām saṭhitavadbhyaḥ
Genitivesaṭhitavataḥ saṭhitavatoḥ saṭhitavatām
Locativesaṭhitavati saṭhitavatoḥ saṭhitavatsu

Compound saṭhitavat -

Adverb -saṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria