Declension table of ?saṭhyamāna

Deva

MasculineSingularDualPlural
Nominativesaṭhyamānaḥ saṭhyamānau saṭhyamānāḥ
Vocativesaṭhyamāna saṭhyamānau saṭhyamānāḥ
Accusativesaṭhyamānam saṭhyamānau saṭhyamānān
Instrumentalsaṭhyamānena saṭhyamānābhyām saṭhyamānaiḥ saṭhyamānebhiḥ
Dativesaṭhyamānāya saṭhyamānābhyām saṭhyamānebhyaḥ
Ablativesaṭhyamānāt saṭhyamānābhyām saṭhyamānebhyaḥ
Genitivesaṭhyamānasya saṭhyamānayoḥ saṭhyamānānām
Locativesaṭhyamāne saṭhyamānayoḥ saṭhyamāneṣu

Compound saṭhyamāna -

Adverb -saṭhyamānam -saṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria