Declension table of ?saṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṭhayiṣyamāṇam saṭhayiṣyamāṇe saṭhayiṣyamāṇāni
Vocativesaṭhayiṣyamāṇa saṭhayiṣyamāṇe saṭhayiṣyamāṇāni
Accusativesaṭhayiṣyamāṇam saṭhayiṣyamāṇe saṭhayiṣyamāṇāni
Instrumentalsaṭhayiṣyamāṇena saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇaiḥ
Dativesaṭhayiṣyamāṇāya saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇebhyaḥ
Ablativesaṭhayiṣyamāṇāt saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇebhyaḥ
Genitivesaṭhayiṣyamāṇasya saṭhayiṣyamāṇayoḥ saṭhayiṣyamāṇānām
Locativesaṭhayiṣyamāṇe saṭhayiṣyamāṇayoḥ saṭhayiṣyamāṇeṣu

Compound saṭhayiṣyamāṇa -

Adverb -saṭhayiṣyamāṇam -saṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria