Declension table of ?saṭhayat

Deva

MasculineSingularDualPlural
Nominativesaṭhayan saṭhayantau saṭhayantaḥ
Vocativesaṭhayan saṭhayantau saṭhayantaḥ
Accusativesaṭhayantam saṭhayantau saṭhayataḥ
Instrumentalsaṭhayatā saṭhayadbhyām saṭhayadbhiḥ
Dativesaṭhayate saṭhayadbhyām saṭhayadbhyaḥ
Ablativesaṭhayataḥ saṭhayadbhyām saṭhayadbhyaḥ
Genitivesaṭhayataḥ saṭhayatoḥ saṭhayatām
Locativesaṭhayati saṭhayatoḥ saṭhayatsu

Compound saṭhayat -

Adverb -saṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria