Declension table of ?saṭhya

Deva

NeuterSingularDualPlural
Nominativesaṭhyam saṭhye saṭhyāni
Vocativesaṭhya saṭhye saṭhyāni
Accusativesaṭhyam saṭhye saṭhyāni
Instrumentalsaṭhyena saṭhyābhyām saṭhyaiḥ
Dativesaṭhyāya saṭhyābhyām saṭhyebhyaḥ
Ablativesaṭhyāt saṭhyābhyām saṭhyebhyaḥ
Genitivesaṭhyasya saṭhyayoḥ saṭhyānām
Locativesaṭhye saṭhyayoḥ saṭhyeṣu

Compound saṭhya -

Adverb -saṭhyam -saṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria