Declension table of ?saṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṭhayiṣyantī saṭhayiṣyantyau saṭhayiṣyantyaḥ
Vocativesaṭhayiṣyanti saṭhayiṣyantyau saṭhayiṣyantyaḥ
Accusativesaṭhayiṣyantīm saṭhayiṣyantyau saṭhayiṣyantīḥ
Instrumentalsaṭhayiṣyantyā saṭhayiṣyantībhyām saṭhayiṣyantībhiḥ
Dativesaṭhayiṣyantyai saṭhayiṣyantībhyām saṭhayiṣyantībhyaḥ
Ablativesaṭhayiṣyantyāḥ saṭhayiṣyantībhyām saṭhayiṣyantībhyaḥ
Genitivesaṭhayiṣyantyāḥ saṭhayiṣyantyoḥ saṭhayiṣyantīnām
Locativesaṭhayiṣyantyām saṭhayiṣyantyoḥ saṭhayiṣyantīṣu

Compound saṭhayiṣyanti - saṭhayiṣyantī -

Adverb -saṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria