तिङन्तावली ?सठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसठयति सठयतः सठयन्ति
मध्यमसठयसि सठयथः सठयथ
उत्तमसठयामि सठयावः सठयामः


आत्मनेपदेएकद्विबहु
प्रथमसठयते सठयेते सठयन्ते
मध्यमसठयसे सठयेथे सठयध्वे
उत्तमसठये सठयावहे सठयामहे


कर्मणिएकद्विबहु
प्रथमसठ्यते सठ्येते सठ्यन्ते
मध्यमसठ्यसे सठ्येथे सठ्यध्वे
उत्तमसठ्ये सठ्यावहे सठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसठयत् असठयताम् असठयन्
मध्यमअसठयः असठयतम् असठयत
उत्तमअसठयम् असठयाव असठयाम


आत्मनेपदेएकद्विबहु
प्रथमअसठयत असठयेताम् असठयन्त
मध्यमअसठयथाः असठयेथाम् असठयध्वम्
उत्तमअसठये असठयावहि असठयामहि


कर्मणिएकद्विबहु
प्रथमअसठ्यत असठ्येताम् असठ्यन्त
मध्यमअसठ्यथाः असठ्येथाम् असठ्यध्वम्
उत्तमअसठ्ये असठ्यावहि असठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसठयेत् सठयेताम् सठयेयुः
मध्यमसठयेः सठयेतम् सठयेत
उत्तमसठयेयम् सठयेव सठयेम


आत्मनेपदेएकद्विबहु
प्रथमसठयेत सठयेयाताम् सठयेरन्
मध्यमसठयेथाः सठयेयाथाम् सठयेध्वम्
उत्तमसठयेय सठयेवहि सठयेमहि


कर्मणिएकद्विबहु
प्रथमसठ्येत सठ्येयाताम् सठ्येरन्
मध्यमसठ्येथाः सठ्येयाथाम् सठ्येध्वम्
उत्तमसठ्येय सठ्येवहि सठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसठयतु सठयताम् सठयन्तु
मध्यमसठय सठयतम् सठयत
उत्तमसठयानि सठयाव सठयाम


आत्मनेपदेएकद्विबहु
प्रथमसठयताम् सठयेताम् सठयन्ताम्
मध्यमसठयस्व सठयेथाम् सठयध्वम्
उत्तमसठयै सठयावहै सठयामहै


कर्मणिएकद्विबहु
प्रथमसठ्यताम् सठ्येताम् सठ्यन्ताम्
मध्यमसठ्यस्व सठ्येथाम् सठ्यध्वम्
उत्तमसठ्यै सठ्यावहै सठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसठयिष्यति सठयिष्यतः सठयिष्यन्ति
मध्यमसठयिष्यसि सठयिष्यथः सठयिष्यथ
उत्तमसठयिष्यामि सठयिष्यावः सठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसठयिष्यते सठयिष्येते सठयिष्यन्ते
मध्यमसठयिष्यसे सठयिष्येथे सठयिष्यध्वे
उत्तमसठयिष्ये सठयिष्यावहे सठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसठयिता सठयितारौ सठयितारः
मध्यमसठयितासि सठयितास्थः सठयितास्थ
उत्तमसठयितास्मि सठयितास्वः सठयितास्मः

कृदन्त

क्त
सठित m. n. सठिता f.

क्तवतु
सठितवत् m. n. सठितवती f.

शतृ
सठयत् m. n. सठयन्ती f.

शानच्
सठयमान m. n. सठयमाना f.

शानच् कर्मणि
सठ्यमान m. n. सठ्यमाना f.

लुडादेश पर
सठयिष्यत् m. n. सठयिष्यन्ती f.

लुडादेश आत्म
सठयिष्यमाण m. n. सठयिष्यमाणा f.

तव्य
सठयितव्य m. n. सठयितव्या f.

यत्
सठ्य m. n. सठ्या f.

अनीयर्
सठनीय m. n. सठनीया f.

अव्यय

तुमुन्
सठयितुम्

क्त्वा
सठयित्वा

ल्यप्
॰सठय्य

लिट्
सठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria