Declension table of ?saṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṭhayiṣyamāṇā saṭhayiṣyamāṇe saṭhayiṣyamāṇāḥ
Vocativesaṭhayiṣyamāṇe saṭhayiṣyamāṇe saṭhayiṣyamāṇāḥ
Accusativesaṭhayiṣyamāṇām saṭhayiṣyamāṇe saṭhayiṣyamāṇāḥ
Instrumentalsaṭhayiṣyamāṇayā saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇābhiḥ
Dativesaṭhayiṣyamāṇāyai saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇābhyaḥ
Ablativesaṭhayiṣyamāṇāyāḥ saṭhayiṣyamāṇābhyām saṭhayiṣyamāṇābhyaḥ
Genitivesaṭhayiṣyamāṇāyāḥ saṭhayiṣyamāṇayoḥ saṭhayiṣyamāṇānām
Locativesaṭhayiṣyamāṇāyām saṭhayiṣyamāṇayoḥ saṭhayiṣyamāṇāsu

Adverb -saṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria