Declension table of ?saṭhanīyā

Deva

FeminineSingularDualPlural
Nominativesaṭhanīyā saṭhanīye saṭhanīyāḥ
Vocativesaṭhanīye saṭhanīye saṭhanīyāḥ
Accusativesaṭhanīyām saṭhanīye saṭhanīyāḥ
Instrumentalsaṭhanīyayā saṭhanīyābhyām saṭhanīyābhiḥ
Dativesaṭhanīyāyai saṭhanīyābhyām saṭhanīyābhyaḥ
Ablativesaṭhanīyāyāḥ saṭhanīyābhyām saṭhanīyābhyaḥ
Genitivesaṭhanīyāyāḥ saṭhanīyayoḥ saṭhanīyānām
Locativesaṭhanīyāyām saṭhanīyayoḥ saṭhanīyāsu

Adverb -saṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria