Declension table of ?saṭhya

Deva

MasculineSingularDualPlural
Nominativesaṭhyaḥ saṭhyau saṭhyāḥ
Vocativesaṭhya saṭhyau saṭhyāḥ
Accusativesaṭhyam saṭhyau saṭhyān
Instrumentalsaṭhyena saṭhyābhyām saṭhyaiḥ saṭhyebhiḥ
Dativesaṭhyāya saṭhyābhyām saṭhyebhyaḥ
Ablativesaṭhyāt saṭhyābhyām saṭhyebhyaḥ
Genitivesaṭhyasya saṭhyayoḥ saṭhyānām
Locativesaṭhye saṭhyayoḥ saṭhyeṣu

Compound saṭhya -

Adverb -saṭhyam -saṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria