Declension table of ?saṭhayantī

Deva

FeminineSingularDualPlural
Nominativesaṭhayantī saṭhayantyau saṭhayantyaḥ
Vocativesaṭhayanti saṭhayantyau saṭhayantyaḥ
Accusativesaṭhayantīm saṭhayantyau saṭhayantīḥ
Instrumentalsaṭhayantyā saṭhayantībhyām saṭhayantībhiḥ
Dativesaṭhayantyai saṭhayantībhyām saṭhayantībhyaḥ
Ablativesaṭhayantyāḥ saṭhayantībhyām saṭhayantībhyaḥ
Genitivesaṭhayantyāḥ saṭhayantyoḥ saṭhayantīnām
Locativesaṭhayantyām saṭhayantyoḥ saṭhayantīṣu

Compound saṭhayanti - saṭhayantī -

Adverb -saṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria