Declension table of ?saṭhayat

Deva

NeuterSingularDualPlural
Nominativesaṭhayat saṭhayantī saṭhayatī saṭhayanti
Vocativesaṭhayat saṭhayantī saṭhayatī saṭhayanti
Accusativesaṭhayat saṭhayantī saṭhayatī saṭhayanti
Instrumentalsaṭhayatā saṭhayadbhyām saṭhayadbhiḥ
Dativesaṭhayate saṭhayadbhyām saṭhayadbhyaḥ
Ablativesaṭhayataḥ saṭhayadbhyām saṭhayadbhyaḥ
Genitivesaṭhayataḥ saṭhayatoḥ saṭhayatām
Locativesaṭhayati saṭhayatoḥ saṭhayatsu

Adverb -saṭhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria