Declension table of ?saṭhita

Deva

NeuterSingularDualPlural
Nominativesaṭhitam saṭhite saṭhitāni
Vocativesaṭhita saṭhite saṭhitāni
Accusativesaṭhitam saṭhite saṭhitāni
Instrumentalsaṭhitena saṭhitābhyām saṭhitaiḥ
Dativesaṭhitāya saṭhitābhyām saṭhitebhyaḥ
Ablativesaṭhitāt saṭhitābhyām saṭhitebhyaḥ
Genitivesaṭhitasya saṭhitayoḥ saṭhitānām
Locativesaṭhite saṭhitayoḥ saṭhiteṣu

Compound saṭhita -

Adverb -saṭhitam -saṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria