Declension table of ?saṭhyamāna

Deva

NeuterSingularDualPlural
Nominativesaṭhyamānam saṭhyamāne saṭhyamānāni
Vocativesaṭhyamāna saṭhyamāne saṭhyamānāni
Accusativesaṭhyamānam saṭhyamāne saṭhyamānāni
Instrumentalsaṭhyamānena saṭhyamānābhyām saṭhyamānaiḥ
Dativesaṭhyamānāya saṭhyamānābhyām saṭhyamānebhyaḥ
Ablativesaṭhyamānāt saṭhyamānābhyām saṭhyamānebhyaḥ
Genitivesaṭhyamānasya saṭhyamānayoḥ saṭhyamānānām
Locativesaṭhyamāne saṭhyamānayoḥ saṭhyamāneṣu

Compound saṭhyamāna -

Adverb -saṭhyamānam -saṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria