Declension table of ?saṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṭhayiṣyan saṭhayiṣyantau saṭhayiṣyantaḥ
Vocativesaṭhayiṣyan saṭhayiṣyantau saṭhayiṣyantaḥ
Accusativesaṭhayiṣyantam saṭhayiṣyantau saṭhayiṣyataḥ
Instrumentalsaṭhayiṣyatā saṭhayiṣyadbhyām saṭhayiṣyadbhiḥ
Dativesaṭhayiṣyate saṭhayiṣyadbhyām saṭhayiṣyadbhyaḥ
Ablativesaṭhayiṣyataḥ saṭhayiṣyadbhyām saṭhayiṣyadbhyaḥ
Genitivesaṭhayiṣyataḥ saṭhayiṣyatoḥ saṭhayiṣyatām
Locativesaṭhayiṣyati saṭhayiṣyatoḥ saṭhayiṣyatsu

Compound saṭhayiṣyat -

Adverb -saṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria