Declension table of ?saṭhayamāna

Deva

NeuterSingularDualPlural
Nominativesaṭhayamānam saṭhayamāne saṭhayamānāni
Vocativesaṭhayamāna saṭhayamāne saṭhayamānāni
Accusativesaṭhayamānam saṭhayamāne saṭhayamānāni
Instrumentalsaṭhayamānena saṭhayamānābhyām saṭhayamānaiḥ
Dativesaṭhayamānāya saṭhayamānābhyām saṭhayamānebhyaḥ
Ablativesaṭhayamānāt saṭhayamānābhyām saṭhayamānebhyaḥ
Genitivesaṭhayamānasya saṭhayamānayoḥ saṭhayamānānām
Locativesaṭhayamāne saṭhayamānayoḥ saṭhayamāneṣu

Compound saṭhayamāna -

Adverb -saṭhayamānam -saṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria