Declension table of ?saṭhita

Deva

MasculineSingularDualPlural
Nominativesaṭhitaḥ saṭhitau saṭhitāḥ
Vocativesaṭhita saṭhitau saṭhitāḥ
Accusativesaṭhitam saṭhitau saṭhitān
Instrumentalsaṭhitena saṭhitābhyām saṭhitaiḥ saṭhitebhiḥ
Dativesaṭhitāya saṭhitābhyām saṭhitebhyaḥ
Ablativesaṭhitāt saṭhitābhyām saṭhitebhyaḥ
Genitivesaṭhitasya saṭhitayoḥ saṭhitānām
Locativesaṭhite saṭhitayoḥ saṭhiteṣu

Compound saṭhita -

Adverb -saṭhitam -saṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria