Declension table of ?saṭhyamānā

Deva

FeminineSingularDualPlural
Nominativesaṭhyamānā saṭhyamāne saṭhyamānāḥ
Vocativesaṭhyamāne saṭhyamāne saṭhyamānāḥ
Accusativesaṭhyamānām saṭhyamāne saṭhyamānāḥ
Instrumentalsaṭhyamānayā saṭhyamānābhyām saṭhyamānābhiḥ
Dativesaṭhyamānāyai saṭhyamānābhyām saṭhyamānābhyaḥ
Ablativesaṭhyamānāyāḥ saṭhyamānābhyām saṭhyamānābhyaḥ
Genitivesaṭhyamānāyāḥ saṭhyamānayoḥ saṭhyamānānām
Locativesaṭhyamānāyām saṭhyamānayoḥ saṭhyamānāsu

Adverb -saṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria