Declension table of ?saṭhayamāna

Deva

MasculineSingularDualPlural
Nominativesaṭhayamānaḥ saṭhayamānau saṭhayamānāḥ
Vocativesaṭhayamāna saṭhayamānau saṭhayamānāḥ
Accusativesaṭhayamānam saṭhayamānau saṭhayamānān
Instrumentalsaṭhayamānena saṭhayamānābhyām saṭhayamānaiḥ saṭhayamānebhiḥ
Dativesaṭhayamānāya saṭhayamānābhyām saṭhayamānebhyaḥ
Ablativesaṭhayamānāt saṭhayamānābhyām saṭhayamānebhyaḥ
Genitivesaṭhayamānasya saṭhayamānayoḥ saṭhayamānānām
Locativesaṭhayamāne saṭhayamānayoḥ saṭhayamāneṣu

Compound saṭhayamāna -

Adverb -saṭhayamānam -saṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria