Conjugation tables of ?ruṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstruṇṭāmi ruṇṭāvaḥ ruṇṭāmaḥ
Secondruṇṭasi ruṇṭathaḥ ruṇṭatha
Thirdruṇṭati ruṇṭataḥ ruṇṭanti


MiddleSingularDualPlural
Firstruṇṭe ruṇṭāvahe ruṇṭāmahe
Secondruṇṭase ruṇṭethe ruṇṭadhve
Thirdruṇṭate ruṇṭete ruṇṭante


PassiveSingularDualPlural
Firstruṇṭye ruṇṭyāvahe ruṇṭyāmahe
Secondruṇṭyase ruṇṭyethe ruṇṭyadhve
Thirdruṇṭyate ruṇṭyete ruṇṭyante


Imperfect

ActiveSingularDualPlural
Firstaruṇṭam aruṇṭāva aruṇṭāma
Secondaruṇṭaḥ aruṇṭatam aruṇṭata
Thirdaruṇṭat aruṇṭatām aruṇṭan


MiddleSingularDualPlural
Firstaruṇṭe aruṇṭāvahi aruṇṭāmahi
Secondaruṇṭathāḥ aruṇṭethām aruṇṭadhvam
Thirdaruṇṭata aruṇṭetām aruṇṭanta


PassiveSingularDualPlural
Firstaruṇṭye aruṇṭyāvahi aruṇṭyāmahi
Secondaruṇṭyathāḥ aruṇṭyethām aruṇṭyadhvam
Thirdaruṇṭyata aruṇṭyetām aruṇṭyanta


Optative

ActiveSingularDualPlural
Firstruṇṭeyam ruṇṭeva ruṇṭema
Secondruṇṭeḥ ruṇṭetam ruṇṭeta
Thirdruṇṭet ruṇṭetām ruṇṭeyuḥ


MiddleSingularDualPlural
Firstruṇṭeya ruṇṭevahi ruṇṭemahi
Secondruṇṭethāḥ ruṇṭeyāthām ruṇṭedhvam
Thirdruṇṭeta ruṇṭeyātām ruṇṭeran


PassiveSingularDualPlural
Firstruṇṭyeya ruṇṭyevahi ruṇṭyemahi
Secondruṇṭyethāḥ ruṇṭyeyāthām ruṇṭyedhvam
Thirdruṇṭyeta ruṇṭyeyātām ruṇṭyeran


Imperative

ActiveSingularDualPlural
Firstruṇṭāni ruṇṭāva ruṇṭāma
Secondruṇṭa ruṇṭatam ruṇṭata
Thirdruṇṭatu ruṇṭatām ruṇṭantu


MiddleSingularDualPlural
Firstruṇṭai ruṇṭāvahai ruṇṭāmahai
Secondruṇṭasva ruṇṭethām ruṇṭadhvam
Thirdruṇṭatām ruṇṭetām ruṇṭantām


PassiveSingularDualPlural
Firstruṇṭyai ruṇṭyāvahai ruṇṭyāmahai
Secondruṇṭyasva ruṇṭyethām ruṇṭyadhvam
Thirdruṇṭyatām ruṇṭyetām ruṇṭyantām


Future

ActiveSingularDualPlural
Firstruṇṭiṣyāmi ruṇṭiṣyāvaḥ ruṇṭiṣyāmaḥ
Secondruṇṭiṣyasi ruṇṭiṣyathaḥ ruṇṭiṣyatha
Thirdruṇṭiṣyati ruṇṭiṣyataḥ ruṇṭiṣyanti


MiddleSingularDualPlural
Firstruṇṭiṣye ruṇṭiṣyāvahe ruṇṭiṣyāmahe
Secondruṇṭiṣyase ruṇṭiṣyethe ruṇṭiṣyadhve
Thirdruṇṭiṣyate ruṇṭiṣyete ruṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstruṇṭitāsmi ruṇṭitāsvaḥ ruṇṭitāsmaḥ
Secondruṇṭitāsi ruṇṭitāsthaḥ ruṇṭitāstha
Thirdruṇṭitā ruṇṭitārau ruṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstruruṇṭa ruruṇṭiva ruruṇṭima
Secondruruṇṭitha ruruṇṭathuḥ ruruṇṭa
Thirdruruṇṭa ruruṇṭatuḥ ruruṇṭuḥ


MiddleSingularDualPlural
Firstruruṇṭe ruruṇṭivahe ruruṇṭimahe
Secondruruṇṭiṣe ruruṇṭāthe ruruṇṭidhve
Thirdruruṇṭe ruruṇṭāte ruruṇṭire


Benedictive

ActiveSingularDualPlural
Firstruṇṭyāsam ruṇṭyāsva ruṇṭyāsma
Secondruṇṭyāḥ ruṇṭyāstam ruṇṭyāsta
Thirdruṇṭyāt ruṇṭyāstām ruṇṭyāsuḥ

Participles

Past Passive Participle
ruṇṭita m. n. ruṇṭitā f.

Past Active Participle
ruṇṭitavat m. n. ruṇṭitavatī f.

Present Active Participle
ruṇṭat m. n. ruṇṭantī f.

Present Middle Participle
ruṇṭamāna m. n. ruṇṭamānā f.

Present Passive Participle
ruṇṭyamāna m. n. ruṇṭyamānā f.

Future Active Participle
ruṇṭiṣyat m. n. ruṇṭiṣyantī f.

Future Middle Participle
ruṇṭiṣyamāṇa m. n. ruṇṭiṣyamāṇā f.

Future Passive Participle
ruṇṭitavya m. n. ruṇṭitavyā f.

Future Passive Participle
ruṇṭya m. n. ruṇṭyā f.

Future Passive Participle
ruṇṭanīya m. n. ruṇṭanīyā f.

Perfect Active Participle
ruruṇṭvas m. n. ruruṇṭuṣī f.

Perfect Middle Participle
ruruṇṭāna m. n. ruruṇṭānā f.

Indeclinable forms

Infinitive
ruṇṭitum

Absolutive
ruṇṭitvā

Absolutive
-ruṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria