Declension table of ?ruṇṭitavya

Deva

NeuterSingularDualPlural
Nominativeruṇṭitavyam ruṇṭitavye ruṇṭitavyāni
Vocativeruṇṭitavya ruṇṭitavye ruṇṭitavyāni
Accusativeruṇṭitavyam ruṇṭitavye ruṇṭitavyāni
Instrumentalruṇṭitavyena ruṇṭitavyābhyām ruṇṭitavyaiḥ
Dativeruṇṭitavyāya ruṇṭitavyābhyām ruṇṭitavyebhyaḥ
Ablativeruṇṭitavyāt ruṇṭitavyābhyām ruṇṭitavyebhyaḥ
Genitiveruṇṭitavyasya ruṇṭitavyayoḥ ruṇṭitavyānām
Locativeruṇṭitavye ruṇṭitavyayoḥ ruṇṭitavyeṣu

Compound ruṇṭitavya -

Adverb -ruṇṭitavyam -ruṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria