Declension table of ?ruṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativeruṇṭitavatī ruṇṭitavatyau ruṇṭitavatyaḥ
Vocativeruṇṭitavati ruṇṭitavatyau ruṇṭitavatyaḥ
Accusativeruṇṭitavatīm ruṇṭitavatyau ruṇṭitavatīḥ
Instrumentalruṇṭitavatyā ruṇṭitavatībhyām ruṇṭitavatībhiḥ
Dativeruṇṭitavatyai ruṇṭitavatībhyām ruṇṭitavatībhyaḥ
Ablativeruṇṭitavatyāḥ ruṇṭitavatībhyām ruṇṭitavatībhyaḥ
Genitiveruṇṭitavatyāḥ ruṇṭitavatyoḥ ruṇṭitavatīnām
Locativeruṇṭitavatyām ruṇṭitavatyoḥ ruṇṭitavatīṣu

Compound ruṇṭitavati - ruṇṭitavatī -

Adverb -ruṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria